E 156-13(1) Bhīmapavitrārohaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: E 156/13
Title: Bhīmapavitrārohaṇavidhi
Dimensions: 22.5 x 8.5 cm x 16 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 787
Acc No.:
Remarks:
Reel No. E 156-13 Inventory No. 110678
Title Bhīmapavitrārohaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State Complete and damaged
Size 22. 5 x 8. 5 cm
Lines per Folio 8-10
Scribe
Date of Copying [NS] 787 caitra śukla pratipadā
Owner / Deliverer Rājopādhyāya
Place of Deposit Kathmandu
Accession No. E 2618
Used for edition no/yes
Manuscript Features
The text contaning E 156_12a and E156_13a is the same.
Excerpts
Beginning
❖ oṃ namo bhīsenāya(!) || atha pavitrārohaṇavidhānaṃ likhyate || ||
māsā(!)niyamo thā (!) ||
āṣāḍhaśuklapakṣa(!) tu mithunasthe divākare |
aṣṭamyāṃ ca caturddasyāṃ karttavyaṃ supavitrakaṃ ||
tat pramādāt na karttavyaṃ karkaṭasthe divākare |
avirodhena karttavyaṃ yāvac ca tulyapūrṇimā ||
uttamāṣāḍhitaṃ proktaṃ madhyemottamaśrāvaṇe(!) ||
adhamottamabhādre ca †rogāvibhūti† cāśvine |
kārtike parvvadevānāṃ śivarātreṣu(!) śāntike || ||
anyaprakāre ||
āṣāḍe śrāvaṇe caiva karttavyaṃ bhādramāsike |
kārttike devaparve ca jyeṣṭhamadhyemakanyakaṃ |
sauvarṇaṃ rajataṃ tāmraṃ karppāsaṃ(!) ca yugakramāṃ ||
karttitaṃ dvijakanyābhis triguṇaṃ triguṇīkṛtaṃ || (x2:1-8 )
End
kalaśādivisarjanaṃ || || oṃ udvayantamasva || kuṇḍottare svadtikopariyajamānanirmmacchanaṃ || (!) ||
kalaśajalo†vācanajalenābhiṣekacandanasiṃdūradevayā kephayā mohonīsaguṇapuṣpaphalāśīrvādaṃ dadyāṃ || darppaṇāvalokanaṃ ||
yajñavisarjanaṃ || sūryyasākṣi(!) || hṛdayenātmalīnaṃ || †baliṇḍajavana†
gogeāsasūryyādicchoya || ācāryena(!) kaumārīyāgaṃ kṛtvā || kaumārīvisarjanaṃ ||
samayabhojyakaraṃ krāntaṃ || || punaḥ caturthadivase ācāryyena(!)
pūjāyācakevidhivat || (x11a:9-x11b:8 )
Colophon
iti śrībhīmasya pavitrārohanavidhiḥ samāpta | ḥ || || ❁ ||
saṃ 787 caitra śukla pratipadā kūnhu śuklavāra coyedhu naka | cokahma śrībhākūtunacoā yāvaviyā śrīvakhanihmaṃ śrīsudarśanabhāju yātacoyā (x11b:8- x12a:3 )
Microfilm Details
Reel No. E 156/13
Date of Filming 23-12-1976
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks The first,10th and 9th exposure's b side is totally empty.
Catalogued by BK
Date 03-07-2003
Bibliography